A 979-62 Dakṣiṇakālikā(devī)saṅkṣepapūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/62
Title: Dakṣiṇakālikā(devī)saṅkṣepapūjāpaddhati
Dimensions: 22.8 x 9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1365
Remarks:
Reel No. A 979-62 Inventory No. 15749
Title Dakṣiṇakālikādevīsaṅkṣepapūjāpaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State complete
Size 22.8 x 9.0 cm
Binding Hole none
Folios 10
Lines per Folio 7
Foliation figures in the middle of the left margins of the verso after the word śrī
Scribe Buddhinātha
Date of Copying ŚS 1679
Place of Deposit NAK
Accession No. 1/1365
Manuscript Features
On the first cover-leaf is written pustakam idaṃ śrīgosvāminā yogyam.
Excerpts
Beginning
oṃ namaś caṇḍikāyai ||
atha maṃtrācamanam || krīṃ krīṃ krīṃ iti trir jalaṃ pītvā ||
kālyai namaḥ | oṃ kapālinyai namaḥ | iti oṣṭhau aṃguṣṭhena dvir unmṛjya | (fol. 1v1–2)
End
oṃ tatsat iti ātmasamarppaṇaṃ kṛtvā śrīmaddakṣiṇakālike mātaḥ kṣamasva ity anena saṃhāramudrayā yaṃtramadhyāt puṣpeṇa sārddhaṃ svahṛdi saṃsthāpya tatpuṇyaṃ śirasi datvā eiśānyāṃ maṃḍalikāṃ kṛtvā kiṃcin naivedyaṃ nirmmālyaṃ ca oṃ ucchiṭacāṃḍālinyai namaḥ ity anena tatra datvā caraṇodakaṃ pītvā naivedyaśeṣaṃ strībhyaś ca datvā kiṃcit svayaṃ bhakṣayitvā || yathāsukhaṃ viharet || || (fols. 9v4–10r1)
Colophon
iti śrīmaddakṣiṇakālikādevyāḥ saṃkṣepapūjāpaddhatiḥ samāptaḥ || || śubham astu || śrīr astu || śāke 1679 prathamāśvinakṛṣṇapaṃcamyāṃ tithau likhitam idaṃ śribuddhināthena śrī śrī śrīguror hitārthaṃ || śrīgurupādāmbujābhyāṃ namaḥ || yadakṣaraṃ || (fol. 10r1)
Microfilm Details
Reel No. A 979/62
Date of Filming 07-02-1985
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 28-07-2005
Bibliography