A 979-62 Dakṣiṇakālikā(devī)saṅkṣepapūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/62
Title: Dakṣiṇakālikā(devī)saṅkṣepapūjāpaddhati
Dimensions: 22.8 x 9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1365
Remarks:


Reel No. A 979-62 Inventory No. 15749

Title Dakṣiṇakālikādevīsaṅkṣepapūjāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State complete

Size 22.8 x 9.0 cm

Binding Hole none

Folios 10

Lines per Folio 7

Foliation figures in the middle of the left margins of the verso after the word śrī

Scribe Buddhinātha

Date of Copying ŚS 1679

Place of Deposit NAK

Accession No. 1/1365

Manuscript Features

On the first cover-leaf is written pustakam idaṃ śrīgosvāminā yogyam.

Excerpts

Beginning

oṃ namaś caṇḍikāyai ||

atha maṃtrācamanam || krīṃ krīṃ krīṃ iti trir jalaṃ pītvā ||

kālyai namaḥ | oṃ kapālinyai namaḥ | iti oṣṭhau aṃguṣṭhena dvir unmṛjya | (fol. 1v1–2)

End

oṃ tatsat iti ātmasamarppaṇaṃ kṛtvā śrīmaddakṣiṇakālike mātaḥ kṣamasva ity anena saṃhāramudrayā yaṃtramadhyāt puṣpeṇa sārddhaṃ svahṛdi saṃsthāpya tatpuṇyaṃ śirasi datvā eiśānyāṃ maṃḍalikāṃ kṛtvā kiṃcin naivedyaṃ nirmmālyaṃ ca oṃ ucchiṭacāṃḍālinyai namaḥ ity anena tatra datvā caraṇodakaṃ pītvā naivedyaśeṣaṃ strībhyaś ca datvā kiṃcit svayaṃ bhakṣayitvā || yathāsukhaṃ viharet || || (fols. 9v4–10r1)

Colophon

iti śrīmaddakṣiṇakālikādevyāḥ saṃkṣepapūjāpaddhatiḥ samāptaḥ || || śubham astu || śrīr astu || śāke 1679 prathamāśvinakṛṣṇapaṃcamyāṃ tithau likhitam idaṃ śribuddhināthena śrī śrī śrīguror hitārthaṃ || śrīgurupādāmbujābhyāṃ namaḥ || yadakṣaraṃ || (fol. 10r1)

Microfilm Details

Reel No. A 979/62

Date of Filming 07-02-1985

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 28-07-2005

Bibliography